Original

एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः ।न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ।अथापश्यं क्षणेनैव तमेवैरावतं पुनः ॥ १०५ ॥

Segmented

एवम् उक्त्वा तु देव-इन्द्रम् दुःखाद् आकुलित-इन्द्रियः न प्रसीदति मे रुद्रः किम् एतद् इति चिन्तयन् अथ अपश्यम् क्षणेन एव तम् एव ऐरावतम् पुनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
आकुलित आकुलित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i