Original

कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् ।अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ १०१ ॥

Segmented

कस्य अन्यस्य सुरैः सर्वैः लिङ्गम् मुक्त्वा महेश्वरम् अर्च्यते अर्चित-पूर्वम् वा ब्रूहि यदि अस्ति ते श्रुतिः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
अर्च्यते अर्चय् pos=v,p=3,n=s,l=lat
अर्चित अर्चय् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
वा वा pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s