Original

उपमन्युरुवाच ।हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् ।न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ॥ १०० ॥

Segmented

उपमन्युः उवाच हेतुभिः वा किम् अन्यैः ते ईशः कारण-कारणम् न शुश्रुम यद् अन्यस्य लिङ्गम् अभ्यर्च्यते सुरैः

Analysis

Word Lemma Parse
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हेतुभिः हेतु pos=n,g=m,c=3,n=p
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
ईशः ईश pos=n,g=m,c=1,n=s
कारण कारण pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
यद् यत् pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
अभ्यर्च्यते अभ्यर्चय् pos=v,p=3,n=s,l=lat
सुरैः सुर pos=n,g=m,c=3,n=p