Original

वासुदेव उवाच ।शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर ।त्वं चापगेय नामानि निशामय जगत्पतेः ॥ १० ॥

Segmented

वासुदेव उवाच शुश्रूषध्वम् ब्राह्मण-इन्द्राः त्वम् च तात युधिष्ठिर त्वम् च आपगेयैः नामानि निशामय जगत्पतेः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुश्रूषध्वम् शुश्रूष् pos=v,p=2,n=p,l=lot
ब्राह्मण ब्राह्मण pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
आपगेयैः आपगेय pos=n,g=m,c=8,n=s
नामानि नामन् pos=n,g=n,c=2,n=p
निशामय निशामय् pos=v,p=2,n=s,l=lot
जगत्पतेः जगत्पति pos=n,g=m,c=6,n=s