Original

युधिष्ठिर उवाच ।पितामहेशाय विभो नामान्याचक्ष्व शंभवे ।बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामह ईशाय विभो नामानि आचक्ष्व शंभवे बभ्रवे विश्व-मायाय महाभाग्यम् च तत्त्वतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
ईशाय ईश pos=n,g=m,c=4,n=s
विभो विभु pos=a,g=m,c=8,n=s
नामानि नामन् pos=n,g=n,c=2,n=p
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
शंभवे शम्भु pos=n,g=m,c=4,n=s
बभ्रवे बभ्रु pos=n,g=m,c=4,n=s
विश्व विश्व pos=n,comp=y
मायाय माया pos=n,g=m,c=4,n=s
महाभाग्यम् महाभाग्य pos=n,g=n,c=2,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s