Original

तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः ।शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥ ९ ॥

Segmented

तूष्णीम् बभूव नृपतिः पवनः तु अब्रवीत् पुनः शृणु राजन्न् उतथ्यस्य जातस्य आङ्गिरसे कुले

Analysis

Word Lemma Parse
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
उतथ्यस्य उतथ्य pos=n,g=m,c=6,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
आङ्गिरसे आङ्गिरस pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s