Original

एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥ ८ ॥

Segmented

एष राजन्न् ईदृशो वै ब्राह्मणः कश्यपो ऽभवत् अन्यम् प्रब्रूहि वा अपि त्वम् कश्यपात् क्षत्रियम् वरम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
ईदृशो ईदृश pos=a,g=m,c=1,n=s
वै वै pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कश्यपात् कश्यप pos=n,g=m,c=5,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s