Original

रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥ ५ ॥

Segmented

रुद्धा सा सर्वतो जज्ञे तृण-ओषधि-समन्विता धर्म-उत्तरा नष्ट-भया भूमिः आसीत् ततो नृप

Analysis

Word Lemma Parse
रुद्धा रुध् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
सर्वतो सर्वतस् pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
तृण तृण pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
उत्तरा उत्तर pos=a,g=f,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
भया भय pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
नृप नृप pos=n,g=m,c=8,n=s