Original

ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥ ४ ॥

Segmented

ततस् ताम् कश्यपो दृष्ट्वा व्रजन्तीम् पृथिवीम् तदा प्रविवेश महीम् सद्यो मुक्त्वा आत्मानम् समाहितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
व्रजन्तीम् व्रज् pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
तदा तदा pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
सद्यो सद्यस् pos=i
मुक्त्वा मुच् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s