Original

मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ ३० ॥

Segmented

मया एषा तपसा प्राप्ता क्रुः ते जलाधिप इति उक्त्वा ताम् उपादाय स्वम् एव भवनम् ययौ

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
क्रुः क्रुश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जलाधिप जलाधिप pos=n,g=m,c=8,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit