Original

साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥ ३ ॥

Segmented

सा अहम् त्यक्त्वा गमिष्यामि भूमि-त्वम् ब्रह्मणः पदम् अयम् स राष्ट्रः नृपतिः मा भूद् इति ततो ऽगमत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्यक्त्वा त्यज् pos=vi
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
भूमि भूमि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
राष्ट्रः राष्ट्र pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
इति इति pos=i
ततो ततस् pos=i
ऽगमत् गम् pos=v,p=3,n=s,l=lun