Original

ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥ २९ ॥

Segmented

ततः स लब्ध्वा ताम् भार्याम् वरुणम् प्राह धर्म-विद् उतथ्यः सु महा-तेजाः यत् तत् शृणु नराधिप

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उतथ्यः उतथ्य pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s