Original

प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् ।मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥ २८ ॥

Segmented

प्रतिगृह्य तु ताम् भार्याम् उतथ्यः सु मनाः भवत् मुमोच च जगद् दुःखाद् वरुणम् च एव हैहय

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उतथ्यः उतथ्य pos=n,g=m,c=1,n=s
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हैहय हैहय pos=n,g=m,c=8,n=s