Original

अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति ।अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥ २६ ॥

Segmented

अदृश्या गच्छ भीरु त्वम् सरस्वति मरुम् प्रति अपुण्य एष भवतु देशः त्यक्तवान् त्वया शुभे

Analysis

Word Lemma Parse
अदृश्या अदृश्य pos=a,g=f,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
भीरु भीरु pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सरस्वति सरस्वती pos=n,g=f,c=8,n=s
मरुम् मरु pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अपुण्य अपुण्य pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
देशः देश pos=n,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
शुभे शुभ pos=a,g=f,c=8,n=s