Original

ततस्तदिरिणं जातं समुद्रश्चापसर्पितः ।तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ २५ ॥

Segmented

ततस् तत् इरिणम् जातम् समुद्रः च अपसर्पितः तस्माद् देशात् नदीम् च एव प्रोवाच असौ द्विजोत्तमः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
इरिणम् इरिण pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
अपसर्पितः अपसर्पय् pos=va,g=m,c=1,n=s,f=part
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
असौ अदस् pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s