Original

पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः ।सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥ २३ ॥

Segmented

पीयमाने च सर्वस्मिन् तोये वै सलिलेश्वरः सुहृद्भिः क्षिप्यमाणो ऽपि न एव अमुञ्चत ताम् तदा

Analysis

Word Lemma Parse
पीयमाने पा pos=va,g=n,c=7,n=s,f=part
pos=i
सर्वस्मिन् सर्व pos=n,g=n,c=7,n=s
तोये तोय pos=n,g=n,c=7,n=s
वै वै pos=i
सलिलेश्वरः सलिलेश्वर pos=n,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
क्षिप्यमाणो क्षिप् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i
एव एव pos=i
अमुञ्चत मुच् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
तदा तदा pos=i