Original

नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ २२ ॥

Segmented

नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलद् अङ्गिराः अपिबत् तेजसा वारि विष्टभ्य सु महा-तपाः

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्राज्वलद् प्रज्वल् pos=v,p=3,n=s,l=lan
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
अपिबत् पा pos=v,p=3,n=s,l=lan
तेजसा तेजस् pos=n,g=n,c=3,n=s
वारि वारि pos=n,g=n,c=2,n=s
विष्टभ्य विष्टम्भ् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s