Original

गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने ।न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥ २१ ॥

Segmented

गले गृहीत्वा क्षिप्तो ऽस्मि वरुणेन महा-मुने न प्रयच्छति ते भार्याम् यत् ते कार्यम् कुरुष्व तत्

Analysis

Word Lemma Parse
गले गल pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वरुणेन वरुण pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कुरुष्व कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s