Original

धारणीं सर्वभूतानामयं प्राप्य वरो नृपः ।कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ २ ॥

Segmented

धारणीम् सर्व-भूतानाम् अयम् प्राप्य वरो नृपः कथम् इच्छति माम् दातुम् द्विजेभ्यो ब्रह्मणः सुताम्

Analysis

Word Lemma Parse
धारणीम् धारण pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
वरो वर pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
दातुम् दा pos=vi
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s