Original

इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ।मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ।ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥ १९ ॥

Segmented

इति उक्तवान् वचनात् तस्य नारदेन जलेश्वरः मुञ्च भार्याम् उतथ्यस्य इति अथ तम् वरुणो ऽब्रवीत् मे एषा सु प्रिया भार्या न एनाम् उत्स्रष्टुम् उत्सहे

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वचनात् वचन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
भार्याम् भार्या pos=n,g=f,c=2,n=s
उतथ्यस्य उतथ्य pos=n,g=m,c=6,n=s
इति इति pos=i
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सु सु pos=i
प्रिया प्रिय pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat