Original

लोकपालोऽसि लोकानां न लोकस्य विलोपकः ।सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥ १८ ॥

Segmented

लोकपालो ऽसि लोकानाम् न लोकस्य विलोपकः सोमेन दत्ता भार्या मे त्वया च अपहृता अद्य वै

Analysis

Word Lemma Parse
लोकपालो लोकपाल pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
विलोपकः विलोपक pos=a,g=m,c=1,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
अद्य अद्य pos=i
वै वै pos=i