Original

तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ।प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ।मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥ १७ ॥

Segmented

तत् श्रुत्वा नारदात् सर्वम् उतथ्यो नारदम् तदा प्रोवाच गच्छ ब्रूहि त्वम् वरुणम् परुषम् वचः मद्-वाक्यात् मुञ्च मे भार्याम् कस्माद् वा हृतवान् असि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नारदात् नारद pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उतथ्यो उतथ्य pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
तदा तदा pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
कस्माद् कस्मात् pos=i
वा वा pos=i
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat