Original

न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् ।प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ।तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥ १५ ॥

Segmented

न हि रम्यतरम् किंचित् तस्माद् अन्यत् पुर-उत्तमम् प्रासादैः अप्सरोभिः च दिव्यैः कामैः च शोभितम् तत्र देवः तया सार्धम् रेमे राजन् जलेश्वरः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
रम्यतरम् रम्यतर pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
कामैः काम pos=n,g=m,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
देवः देव pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
रेमे रम् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s