Original

जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति ।परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥ १४ ॥

Segmented

जलेश्वरः तु हृत्वा ताम् अनयत् स्व-पुरम् प्रति परम-अद्भुत-संकाशम् षः-सहस्र-शतह्रदम्

Analysis

Word Lemma Parse
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
तु तु pos=i
हृत्वा हृ pos=vi
ताम् ता pos=n,g=f,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
परम परम pos=a,comp=y
अद्भुत अद्भुत pos=a,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
षः षष् pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
शतह्रदम् शतह्रदा pos=n,g=n,c=2,n=s