Original

भद्रा सोमस्य दुहिता रूपेण परमा मता ।तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥ १० ॥

Segmented

भद्रा सोमस्य दुहिता रूपेण परमा मता तस्याः तुल्यम् पतिम् सोम उतथ्यम् समपश्यत

Analysis

Word Lemma Parse
भद्रा भद्रा pos=n,g=f,c=1,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
परमा परम pos=a,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
सोम सोम pos=n,g=m,c=1,n=s
उतथ्यम् उतथ्य pos=n,g=m,c=2,n=s
समपश्यत संपश् pos=v,p=3,n=s,l=lan