Original

वायुरुवाच ।इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा ।अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ १ ॥

Segmented

वायुः उवाच इमाम् भूमिम् ब्राह्मणेभ्यो दित्सुः वै दक्षिणाम् पुरा अङ्गो नाम नृपो राजन् ततस् चिन्ताम् मही ययौ

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमाम् इदम् pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
दित्सुः दित्सु pos=a,g=m,c=1,n=s
वै वै pos=i
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
अङ्गो अङ्ग pos=n,g=m,c=1,n=s
नाम नाम pos=i
नृपो नृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
मही मही pos=n,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit