Original

उमोवाच ।वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते ।कथं गोवृषभो देव वाहनत्वमुपागतः ॥ ९ ॥

Segmented

उमा उवाच वाहनेषु प्रभूतेषु श्रीमत् अन्येषु सत्सु ते कथम् गो वृषभः देव वाहन-त्वम् उपागतः

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाहनेषु वाहन pos=n,g=n,c=7,n=p
प्रभूतेषु प्रभूत pos=a,g=n,c=7,n=p
श्रीमत् श्रीमत् pos=a,g=n,c=7,n=p
अन्येषु अन्य pos=n,g=n,c=7,n=p
सत्सु सत् pos=a,g=n,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
गो गो pos=i
वृषभः वृषभ pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
वाहन वाहन pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part