Original

इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम ।दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥ ८ ॥

Segmented

इन्द्रेण च पुरा वज्रम् क्षिप्तम् श्री-काङ्क्षिना मम दग्ध्वा कण्ठम् तु तद् यातम् तेन श्रीकण्ठ-ता मम

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
pos=i
पुरा पुरा pos=i
वज्रम् वज्र pos=n,g=n,c=1,n=s
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
श्री श्री pos=n,comp=y
काङ्क्षिना काङ्क्षिन् pos=a,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
दग्ध्वा दह् pos=vi
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
यातम् या pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
श्रीकण्ठ श्रीकण्ठ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s