Original

पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् ।दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः ॥ ६ ॥

Segmented

पश्चिमम् मे मुखम् सौम्यम् सर्व-प्राणि-सुख-आवहम् दक्षिणम् भीम-संकाशम् रौद्रम् संहरति प्रजाः

Analysis

Word Lemma Parse
पश्चिमम् पश्चिम pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
सौम्यम् सौम्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
भीम भीम pos=a,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
संहरति संहृ pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p