Original

एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने ।एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥ ५९ ॥

Segmented

एतत् ते सर्वम् आख्यातम् चातुर्वर्ण्यस्य शोभने एकैकस्य इह सुभगे किम् अन्यत् श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
शोभने शोभन pos=a,g=f,c=8,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
इह इह pos=i
सुभगे सुभग pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat