Original

त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः ।शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् ॥ ५८ ॥

Segmented

त्यक्त-हिंसः शुभ-आचारः देवता-द्विज-पूजकः शूद्रो धर्म-फलैः इष्टैः सम्प्रयुज्येत बुद्धिमान्

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
हिंसः हिंसा pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
देवता देवता pos=n,comp=y
द्विज द्विज pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
इष्टैः इष् pos=va,g=n,c=3,n=p,f=part
सम्प्रयुज्येत सम्प्रयुज् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s