Original

तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् ।वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥ ५५ ॥

Segmented

तिलान् गन्धान् रसान् च एव न विक्रीणीत वै क्वचित् वणिक्पथम् उपासीनो वैश्यः सत्-पथम् आश्रितः

Analysis

Word Lemma Parse
तिलान् तिल pos=n,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
pos=i
विक्रीणीत विक्री pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
क्वचित् क्वचिद् pos=i
वणिक्पथम् वणिक्पथ pos=n,g=m,c=2,n=s
उपासीनो उपास् pos=va,g=m,c=1,n=s,f=part
वैश्यः वैश्य pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part