Original

वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः ।विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥ ५४ ॥

Segmented

वाणिज्यम् सत्-पथ-स्थानम् आतिथ्यम् प्रशमो दमः विप्राणाम् स्वागतम् त्यागो वैश्य-धर्मः सनातनः

Analysis

Word Lemma Parse
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
सत् सत् pos=a,comp=y
पथ पथ pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
प्रशमो प्रशम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
त्यागो त्याग pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s