Original

आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते ।गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः ।अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ॥ ५२ ॥

Segmented

आर्त-हस्त-प्रदः राजा प्रेत्य च इह महीयते गो ब्राह्मण-अर्थे विक्रान्तः संग्रामे निधनम् गतः

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
हस्त हस्त pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part