Original

पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह ।उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥ ५ ॥

Segmented

पूर्वेण वदनेन अहम् इन्द्र-त्वम् अनुशास्मि ह उत्तरेण त्वया सार्धम् रमामि अहम् अनिन्दिते

Analysis

Word Lemma Parse
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
वदनेन वदन pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनुशास्मि अनुशास् pos=v,p=1,n=s,l=lat
pos=i
उत्तरेण उत्तर pos=a,g=n,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
रमामि रम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s