Original

तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च ।अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ ४९ ॥

Segmented

तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च अग्नि-होत्र-परिस्पन्दः दान-अध्ययनम् एव च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अग्नि अग्नि pos=n,comp=y
होत्र होत्र pos=n,comp=y
परिस्पन्दः परिस्पन्द pos=n,g=m,c=1,n=s
दान दान pos=n,comp=y
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i