Original

प्रजाः पालयते यो हि धर्मेण मनुजाधिपः ।तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः ॥ ४८ ॥

Segmented

प्रजाः पालयते यो हि धर्मेण मनुज-अधिपः तस्य धर्म-अर्जिताः लोकाः प्रजा-पालन-संचिताः

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालयते पालय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्जिताः अर्जय् pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
संचिताः संचि pos=va,g=m,c=1,n=p,f=part