Original

क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः ।निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ४७ ॥

Segmented

क्षत्रियस्य स्मृतो धर्मः प्रजा-पालनम् आदितः निर्दिष्ट-फल-भोक्ता हि राजा धर्मेण युज्यते

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
पालनम् पालन pos=n,g=n,c=1,n=s
आदितः आदितस् pos=i
निर्दिष्ट निर्दिश् pos=va,comp=y,f=part
फल फल pos=n,comp=y
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat