Original

यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः ।तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥ ४६ ॥

Segmented

यः तु क्षत्र-गतः देवि त्वया धर्म उदीरितः तम् अहम् ते प्रवक्ष्यामि तम् मे शृणु समाहिता

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षत्र क्षत्र pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उदीरितः उदीरय् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
समाहिता समाहित pos=a,g=f,c=1,n=s