Original

यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु ।अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥ ४१ ॥

Segmented

यज्ञः च परमो धर्मः तथा अहिंसा च देहिषु अ पूर्व-भोजनम् धर्मो विघस-आशिन्-त्वम् एव च

Analysis

Word Lemma Parse
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
pos=i
देहिषु देहिन् pos=n,g=m,c=7,n=p
pos=i
पूर्व पूर्व pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विघस विघस pos=n,comp=y
आशिन् आशिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i