Original

अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् ।इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥ ४० ॥

Segmented

अतिथि-व्रत-ता धर्मो धर्मः त्रेताग्नि-धारणम् इष्टीः च पशुबन्धान् च विधि-पूर्वम् समाचरेत्

Analysis

Word Lemma Parse
अतिथि अतिथि pos=n,comp=y
व्रत व्रत pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्रेताग्नि त्रेताग्नि pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
इष्टीः इष्टि pos=n,g=f,c=2,n=p
pos=i
पशुबन्धान् पशुबन्ध pos=n,g=m,c=2,n=p
pos=i
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin