Original

तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः ।चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥ ४ ॥

Segmented

ताम् दिदृक्षुः अहम् योगात् चतुः-मूर्ति-त्वम् आगतः चतुर्मुखः च संवृत्तो दर्शयन् योगम् आत्मनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
योगात् योग pos=n,g=m,c=5,n=s
चतुः चतुर् pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
चतुर्मुखः चतुर्मुख pos=n,g=m,c=1,n=s
pos=i
संवृत्तो संवृत् pos=va,g=m,c=1,n=s,f=part
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
योगम् योग pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s