Original

आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः ।विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः ॥ ३९ ॥

Segmented

आहिताग्निः अधीयानो जुह्वानः संयत-इन्द्रियः विघस-आशी यत-आहारः गृहस्थः सत्य-वाच् शुचिः

Analysis

Word Lemma Parse
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
अधीयानो अधी pos=va,g=m,c=1,n=s,f=part
जुह्वानः हु pos=va,g=m,c=1,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s