Original

गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः ।विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥ ३७ ॥

Segmented

गुरुणा तु अभ्यनुज्ञातः समावर्तेत वै द्विजः विन्देत अनन्तरम् भार्याम् अनुरूपाम् यथाविधि

Analysis

Word Lemma Parse
गुरुणा गुरु pos=n,g=m,c=3,n=s
तु तु pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
समावर्तेत समावृत् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
अनन्तरम् अनन्तरम् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
अनुरूपाम् अनुरूप pos=a,g=f,c=2,n=s
यथाविधि यथाविधि pos=i