Original

गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः ।देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥ ३३ ॥

Segmented

गुरु-दैवत-पूजा-अर्थम् स्वाध्याय-अभ्यसन-आत्मकः देहिभिः धर्म-परमैः चः धर्म-सम्भवः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
दैवत दैवत pos=n,comp=y
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
अभ्यसन अभ्यसन pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
देहिभिः देहिन् pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
परमैः परम pos=a,g=m,c=3,n=p
चः चर् pos=va,g=m,c=1,n=s,f=krtya
धर्म धर्म pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s