Original

तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः ।तथोपनयनं चैव द्विजायैवोपपद्यते ॥ ३२ ॥

Segmented

तस्य धर्म-क्रिया देवि व्रत-चर्या च न्यायतः तथा उपनयनम् च एव द्विजाय एव उपपद्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
न्यायतः न्याय pos=n,g=m,c=5,n=s
तथा तथा pos=i
उपनयनम् उपनयन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
द्विजाय द्विज pos=n,g=m,c=4,n=s
एव एव pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat