Original

यतो यतः सा सुदती मामुपाधावदन्तिके ।ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥ ३ ॥

Segmented

यतो यतः सा सुदती माम् उपाधावद् अन्तिके ततस् ततस् मुखम् चारु मम देवि विनिर्गतम्

Analysis

Word Lemma Parse
यतो यतस् pos=i
यतः यतस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सुदती सुदत् pos=a,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपाधावद् उपधाव् pos=v,p=3,n=s,l=lan
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
चारु चारु pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
विनिर्गतम् विनिर्गम् pos=va,g=n,c=1,n=s,f=part