Original

उमोवाच ।भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि ।चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥ २८ ॥

Segmented

उमा उवाच भगवन् संशयम् पृष्टः तम् मे व्याख्यातुम् अर्हसि चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुण-आवहः

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
वर्णे वर्ण pos=n,g=m,c=7,n=s
गुण गुण pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s