Original

नारद उवाच ।ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् ।वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ॥ २४ ॥

Segmented

नारद उवाच ततो मुनि-गणः सर्वः ताम् देवीम् प्रत्यपूजयत् वाग्भिः ऋच्-भूषित-अर्थाभिः स्तवैः च अर्थ-विदाम् वर

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मुनि मुनि pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan
वाग्भिः वाच् pos=n,g=f,c=3,n=p
ऋच् ऋच् pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अर्थाभिः अर्थ pos=n,g=f,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s