Original

अयं मुनिगणः सर्वस्तपस्तप इति प्रभो ।तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥ २१ ॥

Segmented

अयम् मुनि-गणः सर्वः तपः तपे इति प्रभो तपः-अन्वेष-करः लोके भ्रमते विविध-आकृतिः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तपे तप् pos=v,p=1,n=s,l=lat
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
अन्वेष अन्वेष pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भ्रमते भ्रम् pos=v,p=3,n=s,l=lat
विविध विविध pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s